Declension table of pañcīkṛta

Deva

MasculineSingularDualPlural
Nominativepañcīkṛtaḥ pañcīkṛtau pañcīkṛtāḥ
Vocativepañcīkṛta pañcīkṛtau pañcīkṛtāḥ
Accusativepañcīkṛtam pañcīkṛtau pañcīkṛtān
Instrumentalpañcīkṛtena pañcīkṛtābhyām pañcīkṛtaiḥ pañcīkṛtebhiḥ
Dativepañcīkṛtāya pañcīkṛtābhyām pañcīkṛtebhyaḥ
Ablativepañcīkṛtāt pañcīkṛtābhyām pañcīkṛtebhyaḥ
Genitivepañcīkṛtasya pañcīkṛtayoḥ pañcīkṛtānām
Locativepañcīkṛte pañcīkṛtayoḥ pañcīkṛteṣu

Compound pañcīkṛta -

Adverb -pañcīkṛtam -pañcīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria