Declension table of ?pañcendriya

Deva

MasculineSingularDualPlural
Nominativepañcendriyaḥ pañcendriyau pañcendriyāḥ
Vocativepañcendriya pañcendriyau pañcendriyāḥ
Accusativepañcendriyam pañcendriyau pañcendriyān
Instrumentalpañcendriyeṇa pañcendriyābhyām pañcendriyaiḥ pañcendriyebhiḥ
Dativepañcendriyāya pañcendriyābhyām pañcendriyebhyaḥ
Ablativepañcendriyāt pañcendriyābhyām pañcendriyebhyaḥ
Genitivepañcendriyasya pañcendriyayoḥ pañcendriyāṇām
Locativepañcendriye pañcendriyayoḥ pañcendriyeṣu

Compound pañcendriya -

Adverb -pañcendriyam -pañcendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria