Declension table of ?pañcendrakalpā

Deva

FeminineSingularDualPlural
Nominativepañcendrakalpā pañcendrakalpe pañcendrakalpāḥ
Vocativepañcendrakalpe pañcendrakalpe pañcendrakalpāḥ
Accusativepañcendrakalpām pañcendrakalpe pañcendrakalpāḥ
Instrumentalpañcendrakalpayā pañcendrakalpābhyām pañcendrakalpābhiḥ
Dativepañcendrakalpāyai pañcendrakalpābhyām pañcendrakalpābhyaḥ
Ablativepañcendrakalpāyāḥ pañcendrakalpābhyām pañcendrakalpābhyaḥ
Genitivepañcendrakalpāyāḥ pañcendrakalpayoḥ pañcendrakalpānām
Locativepañcendrakalpāyām pañcendrakalpayoḥ pañcendrakalpāsu

Adverb -pañcendrakalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria