Declension table of ?pañcendrā

Deva

FeminineSingularDualPlural
Nominativepañcendrā pañcendre pañcendrāḥ
Vocativepañcendre pañcendre pañcendrāḥ
Accusativepañcendrām pañcendre pañcendrāḥ
Instrumentalpañcendrayā pañcendrābhyām pañcendrābhiḥ
Dativepañcendrāyai pañcendrābhyām pañcendrābhyaḥ
Ablativepañcendrāyāḥ pañcendrābhyām pañcendrābhyaḥ
Genitivepañcendrāyāḥ pañcendrayoḥ pañcendrāṇām
Locativepañcendrāyām pañcendrayoḥ pañcendrāsu

Adverb -pañcendram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria