Declension table of ?pañcendra

Deva

MasculineSingularDualPlural
Nominativepañcendraḥ pañcendrau pañcendrāḥ
Vocativepañcendra pañcendrau pañcendrāḥ
Accusativepañcendram pañcendrau pañcendrān
Instrumentalpañcendreṇa pañcendrābhyām pañcendraiḥ pañcendrebhiḥ
Dativepañcendrāya pañcendrābhyām pañcendrebhyaḥ
Ablativepañcendrāt pañcendrābhyām pañcendrebhyaḥ
Genitivepañcendrasya pañcendrayoḥ pañcendrāṇām
Locativepañcendre pañcendrayoḥ pañcendreṣu

Compound pañcendra -

Adverb -pañcendram -pañcendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria