Declension table of ?pañceṣu

Deva

MasculineSingularDualPlural
Nominativepañceṣuḥ pañceṣū pañceṣavaḥ
Vocativepañceṣo pañceṣū pañceṣavaḥ
Accusativepañceṣum pañceṣū pañceṣūn
Instrumentalpañceṣuṇā pañceṣubhyām pañceṣubhiḥ
Dativepañceṣave pañceṣubhyām pañceṣubhyaḥ
Ablativepañceṣoḥ pañceṣubhyām pañceṣubhyaḥ
Genitivepañceṣoḥ pañceṣvoḥ pañceṣūṇām
Locativepañceṣau pañceṣvoḥ pañceṣuṣu

Compound pañceṣu -

Adverb -pañceṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria