Declension table of ?pañcaśūraṇa

Deva

NeuterSingularDualPlural
Nominativepañcaśūraṇam pañcaśūraṇe pañcaśūraṇāni
Vocativepañcaśūraṇa pañcaśūraṇe pañcaśūraṇāni
Accusativepañcaśūraṇam pañcaśūraṇe pañcaśūraṇāni
Instrumentalpañcaśūraṇena pañcaśūraṇābhyām pañcaśūraṇaiḥ
Dativepañcaśūraṇāya pañcaśūraṇābhyām pañcaśūraṇebhyaḥ
Ablativepañcaśūraṇāt pañcaśūraṇābhyām pañcaśūraṇebhyaḥ
Genitivepañcaśūraṇasya pañcaśūraṇayoḥ pañcaśūraṇānām
Locativepañcaśūraṇe pañcaśūraṇayoḥ pañcaśūraṇeṣu

Compound pañcaśūraṇa -

Adverb -pañcaśūraṇam -pañcaśūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria