Declension table of ?pañcaślokī

Deva

FeminineSingularDualPlural
Nominativepañcaślokī pañcaślokyau pañcaślokyaḥ
Vocativepañcaśloki pañcaślokyau pañcaślokyaḥ
Accusativepañcaślokīm pañcaślokyau pañcaślokīḥ
Instrumentalpañcaślokyā pañcaślokībhyām pañcaślokībhiḥ
Dativepañcaślokyai pañcaślokībhyām pañcaślokībhyaḥ
Ablativepañcaślokyāḥ pañcaślokībhyām pañcaślokībhyaḥ
Genitivepañcaślokyāḥ pañcaślokyoḥ pañcaślokīnām
Locativepañcaślokyām pañcaślokyoḥ pañcaślokīṣu

Compound pañcaśloki - pañcaślokī -

Adverb -pañcaśloki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria