Declension table of ?pañcaśirīṣa

Deva

MasculineSingularDualPlural
Nominativepañcaśirīṣaḥ pañcaśirīṣau pañcaśirīṣāḥ
Vocativepañcaśirīṣa pañcaśirīṣau pañcaśirīṣāḥ
Accusativepañcaśirīṣam pañcaśirīṣau pañcaśirīṣān
Instrumentalpañcaśirīṣeṇa pañcaśirīṣābhyām pañcaśirīṣaiḥ pañcaśirīṣebhiḥ
Dativepañcaśirīṣāya pañcaśirīṣābhyām pañcaśirīṣebhyaḥ
Ablativepañcaśirīṣāt pañcaśirīṣābhyām pañcaśirīṣebhyaḥ
Genitivepañcaśirīṣasya pañcaśirīṣayoḥ pañcaśirīṣāṇām
Locativepañcaśirīṣe pañcaśirīṣayoḥ pañcaśirīṣeṣu

Compound pañcaśirīṣa -

Adverb -pañcaśirīṣam -pañcaśirīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria