Declension table of ?pañcaśilā

Deva

FeminineSingularDualPlural
Nominativepañcaśilā pañcaśile pañcaśilāḥ
Vocativepañcaśile pañcaśile pañcaśilāḥ
Accusativepañcaśilām pañcaśile pañcaśilāḥ
Instrumentalpañcaśilayā pañcaśilābhyām pañcaśilābhiḥ
Dativepañcaśilāyai pañcaśilābhyām pañcaśilābhyaḥ
Ablativepañcaśilāyāḥ pañcaśilābhyām pañcaśilābhyaḥ
Genitivepañcaśilāyāḥ pañcaśilayoḥ pañcaśilānām
Locativepañcaśilāyām pañcaśilayoḥ pañcaśilāsu

Adverb -pañcaśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria