Declension table of ?pañcaśila

Deva

MasculineSingularDualPlural
Nominativepañcaśilaḥ pañcaśilau pañcaśilāḥ
Vocativepañcaśila pañcaśilau pañcaśilāḥ
Accusativepañcaśilam pañcaśilau pañcaśilān
Instrumentalpañcaśilena pañcaśilābhyām pañcaśilaiḥ pañcaśilebhiḥ
Dativepañcaśilāya pañcaśilābhyām pañcaśilebhyaḥ
Ablativepañcaśilāt pañcaśilābhyām pañcaśilebhyaḥ
Genitivepañcaśilasya pañcaśilayoḥ pañcaśilānām
Locativepañcaśile pañcaśilayoḥ pañcaśileṣu

Compound pañcaśila -

Adverb -pañcaśilam -pañcaśilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria