Declension table of ?pañcaśikhinī

Deva

FeminineSingularDualPlural
Nominativepañcaśikhinī pañcaśikhinyau pañcaśikhinyaḥ
Vocativepañcaśikhini pañcaśikhinyau pañcaśikhinyaḥ
Accusativepañcaśikhinīm pañcaśikhinyau pañcaśikhinīḥ
Instrumentalpañcaśikhinyā pañcaśikhinībhyām pañcaśikhinībhiḥ
Dativepañcaśikhinyai pañcaśikhinībhyām pañcaśikhinībhyaḥ
Ablativepañcaśikhinyāḥ pañcaśikhinībhyām pañcaśikhinībhyaḥ
Genitivepañcaśikhinyāḥ pañcaśikhinyoḥ pañcaśikhinīnām
Locativepañcaśikhinyām pañcaśikhinyoḥ pañcaśikhinīṣu

Compound pañcaśikhini - pañcaśikhinī -

Adverb -pañcaśikhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria