Declension table of ?pañcaśikhīkṛtā

Deva

FeminineSingularDualPlural
Nominativepañcaśikhīkṛtā pañcaśikhīkṛte pañcaśikhīkṛtāḥ
Vocativepañcaśikhīkṛte pañcaśikhīkṛte pañcaśikhīkṛtāḥ
Accusativepañcaśikhīkṛtām pañcaśikhīkṛte pañcaśikhīkṛtāḥ
Instrumentalpañcaśikhīkṛtayā pañcaśikhīkṛtābhyām pañcaśikhīkṛtābhiḥ
Dativepañcaśikhīkṛtāyai pañcaśikhīkṛtābhyām pañcaśikhīkṛtābhyaḥ
Ablativepañcaśikhīkṛtāyāḥ pañcaśikhīkṛtābhyām pañcaśikhīkṛtābhyaḥ
Genitivepañcaśikhīkṛtāyāḥ pañcaśikhīkṛtayoḥ pañcaśikhīkṛtānām
Locativepañcaśikhīkṛtāyām pañcaśikhīkṛtayoḥ pañcaśikhīkṛtāsu

Adverb -pañcaśikhīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria