Declension table of ?pañcaśikhīkṛta

Deva

NeuterSingularDualPlural
Nominativepañcaśikhīkṛtam pañcaśikhīkṛte pañcaśikhīkṛtāni
Vocativepañcaśikhīkṛta pañcaśikhīkṛte pañcaśikhīkṛtāni
Accusativepañcaśikhīkṛtam pañcaśikhīkṛte pañcaśikhīkṛtāni
Instrumentalpañcaśikhīkṛtena pañcaśikhīkṛtābhyām pañcaśikhīkṛtaiḥ
Dativepañcaśikhīkṛtāya pañcaśikhīkṛtābhyām pañcaśikhīkṛtebhyaḥ
Ablativepañcaśikhīkṛtāt pañcaśikhīkṛtābhyām pañcaśikhīkṛtebhyaḥ
Genitivepañcaśikhīkṛtasya pañcaśikhīkṛtayoḥ pañcaśikhīkṛtānām
Locativepañcaśikhīkṛte pañcaśikhīkṛtayoḥ pañcaśikhīkṛteṣu

Compound pañcaśikhīkṛta -

Adverb -pañcaśikhīkṛtam -pañcaśikhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria