Declension table of ?pañcaśikhā

Deva

FeminineSingularDualPlural
Nominativepañcaśikhā pañcaśikhe pañcaśikhāḥ
Vocativepañcaśikhe pañcaśikhe pañcaśikhāḥ
Accusativepañcaśikhām pañcaśikhe pañcaśikhāḥ
Instrumentalpañcaśikhayā pañcaśikhābhyām pañcaśikhābhiḥ
Dativepañcaśikhāyai pañcaśikhābhyām pañcaśikhābhyaḥ
Ablativepañcaśikhāyāḥ pañcaśikhābhyām pañcaśikhābhyaḥ
Genitivepañcaśikhāyāḥ pañcaśikhayoḥ pañcaśikhānām
Locativepañcaśikhāyām pañcaśikhayoḥ pañcaśikhāsu

Adverb -pañcaśikham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria