Declension table of pañcaśikha

Deva

MasculineSingularDualPlural
Nominativepañcaśikhaḥ pañcaśikhau pañcaśikhāḥ
Vocativepañcaśikha pañcaśikhau pañcaśikhāḥ
Accusativepañcaśikham pañcaśikhau pañcaśikhān
Instrumentalpañcaśikhena pañcaśikhābhyām pañcaśikhaiḥ pañcaśikhebhiḥ
Dativepañcaśikhāya pañcaśikhābhyām pañcaśikhebhyaḥ
Ablativepañcaśikhāt pañcaśikhābhyām pañcaśikhebhyaḥ
Genitivepañcaśikhasya pañcaśikhayoḥ pañcaśikhānām
Locativepañcaśikhe pañcaśikhayoḥ pañcaśikheṣu

Compound pañcaśikha -

Adverb -pañcaśikham -pañcaśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria