Declension table of ?pañcaśīrṣā

Deva

FeminineSingularDualPlural
Nominativepañcaśīrṣā pañcaśīrṣe pañcaśīrṣāḥ
Vocativepañcaśīrṣe pañcaśīrṣe pañcaśīrṣāḥ
Accusativepañcaśīrṣām pañcaśīrṣe pañcaśīrṣāḥ
Instrumentalpañcaśīrṣayā pañcaśīrṣābhyām pañcaśīrṣābhiḥ
Dativepañcaśīrṣāyai pañcaśīrṣābhyām pañcaśīrṣābhyaḥ
Ablativepañcaśīrṣāyāḥ pañcaśīrṣābhyām pañcaśīrṣābhyaḥ
Genitivepañcaśīrṣāyāḥ pañcaśīrṣayoḥ pañcaśīrṣāṇām
Locativepañcaśīrṣāyām pañcaśīrṣayoḥ pañcaśīrṣāsu

Adverb -pañcaśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria