Declension table of ?pañcaśīrṣa

Deva

NeuterSingularDualPlural
Nominativepañcaśīrṣam pañcaśīrṣe pañcaśīrṣāṇi
Vocativepañcaśīrṣa pañcaśīrṣe pañcaśīrṣāṇi
Accusativepañcaśīrṣam pañcaśīrṣe pañcaśīrṣāṇi
Instrumentalpañcaśīrṣeṇa pañcaśīrṣābhyām pañcaśīrṣaiḥ
Dativepañcaśīrṣāya pañcaśīrṣābhyām pañcaśīrṣebhyaḥ
Ablativepañcaśīrṣāt pañcaśīrṣābhyām pañcaśīrṣebhyaḥ
Genitivepañcaśīrṣasya pañcaśīrṣayoḥ pañcaśīrṣāṇām
Locativepañcaśīrṣe pañcaśīrṣayoḥ pañcaśīrṣeṣu

Compound pañcaśīrṣa -

Adverb -pañcaśīrṣam -pañcaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria