Declension table of pañcaśīla

Deva

NeuterSingularDualPlural
Nominativepañcaśīlam pañcaśīle pañcaśīlāni
Vocativepañcaśīla pañcaśīle pañcaśīlāni
Accusativepañcaśīlam pañcaśīle pañcaśīlāni
Instrumentalpañcaśīlena pañcaśīlābhyām pañcaśīlaiḥ
Dativepañcaśīlāya pañcaśīlābhyām pañcaśīlebhyaḥ
Ablativepañcaśīlāt pañcaśīlābhyām pañcaśīlebhyaḥ
Genitivepañcaśīlasya pañcaśīlayoḥ pañcaśīlānām
Locativepañcaśīle pañcaśīlayoḥ pañcaśīleṣu

Compound pañcaśīla -

Adverb -pañcaśīlam -pañcaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria