Declension table of ?pañcaśatika

Deva

NeuterSingularDualPlural
Nominativepañcaśatikam pañcaśatike pañcaśatikāni
Vocativepañcaśatika pañcaśatike pañcaśatikāni
Accusativepañcaśatikam pañcaśatike pañcaśatikāni
Instrumentalpañcaśatikena pañcaśatikābhyām pañcaśatikaiḥ
Dativepañcaśatikāya pañcaśatikābhyām pañcaśatikebhyaḥ
Ablativepañcaśatikāt pañcaśatikābhyām pañcaśatikebhyaḥ
Genitivepañcaśatikasya pañcaśatikayoḥ pañcaśatikānām
Locativepañcaśatike pañcaśatikayoḥ pañcaśatikeṣu

Compound pañcaśatika -

Adverb -pañcaśatikam -pañcaśatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria