Declension table of ?pañcaśatī

Deva

FeminineSingularDualPlural
Nominativepañcaśatī pañcaśatyau pañcaśatyaḥ
Vocativepañcaśati pañcaśatyau pañcaśatyaḥ
Accusativepañcaśatīm pañcaśatyau pañcaśatīḥ
Instrumentalpañcaśatyā pañcaśatībhyām pañcaśatībhiḥ
Dativepañcaśatyai pañcaśatībhyām pañcaśatībhyaḥ
Ablativepañcaśatyāḥ pañcaśatībhyām pañcaśatībhyaḥ
Genitivepañcaśatyāḥ pañcaśatyoḥ pañcaśatīnām
Locativepañcaśatyām pañcaśatyoḥ pañcaśatīṣu

Compound pañcaśati - pañcaśatī -

Adverb -pañcaśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria