Declension table of pañcaśata

Deva

NeuterSingularDualPlural
Nominativepañcaśatam pañcaśate pañcaśatāni
Vocativepañcaśata pañcaśate pañcaśatāni
Accusativepañcaśatam pañcaśate pañcaśatāni
Instrumentalpañcaśatena pañcaśatābhyām pañcaśataiḥ
Dativepañcaśatāya pañcaśatābhyām pañcaśatebhyaḥ
Ablativepañcaśatāt pañcaśatābhyām pañcaśatebhyaḥ
Genitivepañcaśatasya pañcaśatayoḥ pañcaśatānām
Locativepañcaśate pañcaśatayoḥ pañcaśateṣu

Compound pañcaśata -

Adverb -pañcaśatam -pañcaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria