Declension table of ?pañcaśaravyākhyā

Deva

FeminineSingularDualPlural
Nominativepañcaśaravyākhyā pañcaśaravyākhye pañcaśaravyākhyāḥ
Vocativepañcaśaravyākhye pañcaśaravyākhye pañcaśaravyākhyāḥ
Accusativepañcaśaravyākhyām pañcaśaravyākhye pañcaśaravyākhyāḥ
Instrumentalpañcaśaravyākhyayā pañcaśaravyākhyābhyām pañcaśaravyākhyābhiḥ
Dativepañcaśaravyākhyāyai pañcaśaravyākhyābhyām pañcaśaravyākhyābhyaḥ
Ablativepañcaśaravyākhyāyāḥ pañcaśaravyākhyābhyām pañcaśaravyākhyābhyaḥ
Genitivepañcaśaravyākhyāyāḥ pañcaśaravyākhyayoḥ pañcaśaravyākhyāṇām
Locativepañcaśaravyākhyāyām pañcaśaravyākhyayoḥ pañcaśaravyākhyāsu

Adverb -pañcaśaravyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria