Declension table of ?pañcaśaravijaya

Deva

MasculineSingularDualPlural
Nominativepañcaśaravijayaḥ pañcaśaravijayau pañcaśaravijayāḥ
Vocativepañcaśaravijaya pañcaśaravijayau pañcaśaravijayāḥ
Accusativepañcaśaravijayam pañcaśaravijayau pañcaśaravijayān
Instrumentalpañcaśaravijayena pañcaśaravijayābhyām pañcaśaravijayaiḥ pañcaśaravijayebhiḥ
Dativepañcaśaravijayāya pañcaśaravijayābhyām pañcaśaravijayebhyaḥ
Ablativepañcaśaravijayāt pañcaśaravijayābhyām pañcaśaravijayebhyaḥ
Genitivepañcaśaravijayasya pañcaśaravijayayoḥ pañcaśaravijayānām
Locativepañcaśaravijaye pañcaśaravijayayoḥ pañcaśaravijayeṣu

Compound pañcaśaravijaya -

Adverb -pañcaśaravijayam -pañcaśaravijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria