Declension table of ?pañcaśarāva

Deva

NeuterSingularDualPlural
Nominativepañcaśarāvam pañcaśarāve pañcaśarāvāṇi
Vocativepañcaśarāva pañcaśarāve pañcaśarāvāṇi
Accusativepañcaśarāvam pañcaśarāve pañcaśarāvāṇi
Instrumentalpañcaśarāveṇa pañcaśarāvābhyām pañcaśarāvaiḥ
Dativepañcaśarāvāya pañcaśarāvābhyām pañcaśarāvebhyaḥ
Ablativepañcaśarāvāt pañcaśarāvābhyām pañcaśarāvebhyaḥ
Genitivepañcaśarāvasya pañcaśarāvayoḥ pañcaśarāvāṇām
Locativepañcaśarāve pañcaśarāvayoḥ pañcaśarāveṣu

Compound pañcaśarāva -

Adverb -pañcaśarāvam -pañcaśarāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria