Declension table of ?pañcaśara

Deva

MasculineSingularDualPlural
Nominativepañcaśaraḥ pañcaśarau pañcaśarāḥ
Vocativepañcaśara pañcaśarau pañcaśarāḥ
Accusativepañcaśaram pañcaśarau pañcaśarān
Instrumentalpañcaśareṇa pañcaśarābhyām pañcaśaraiḥ pañcaśarebhiḥ
Dativepañcaśarāya pañcaśarābhyām pañcaśarebhyaḥ
Ablativepañcaśarāt pañcaśarābhyām pañcaśarebhyaḥ
Genitivepañcaśarasya pañcaśarayoḥ pañcaśarāṇām
Locativepañcaśare pañcaśarayoḥ pañcaśareṣu

Compound pañcaśara -

Adverb -pañcaśaram -pañcaśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria