Declension table of ?pañcaśala

Deva

MasculineSingularDualPlural
Nominativepañcaśalaḥ pañcaśalau pañcaśalāḥ
Vocativepañcaśala pañcaśalau pañcaśalāḥ
Accusativepañcaśalam pañcaśalau pañcaśalān
Instrumentalpañcaśalena pañcaśalābhyām pañcaśalaiḥ pañcaśalebhiḥ
Dativepañcaśalāya pañcaśalābhyām pañcaśalebhyaḥ
Ablativepañcaśalāt pañcaśalābhyām pañcaśalebhyaḥ
Genitivepañcaśalasya pañcaśalayoḥ pañcaśalānām
Locativepañcaśale pañcaśalayoḥ pañcaśaleṣu

Compound pañcaśala -

Adverb -pañcaśalam -pañcaśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria