Declension table of ?pañcaśaila

Deva

MasculineSingularDualPlural
Nominativepañcaśailaḥ pañcaśailau pañcaśailāḥ
Vocativepañcaśaila pañcaśailau pañcaśailāḥ
Accusativepañcaśailam pañcaśailau pañcaśailān
Instrumentalpañcaśailena pañcaśailābhyām pañcaśailaiḥ pañcaśailebhiḥ
Dativepañcaśailāya pañcaśailābhyām pañcaśailebhyaḥ
Ablativepañcaśailāt pañcaśailābhyām pañcaśailebhyaḥ
Genitivepañcaśailasya pañcaśailayoḥ pañcaśailānām
Locativepañcaśaile pañcaśailayoḥ pañcaśaileṣu

Compound pañcaśaila -

Adverb -pañcaśailam -pañcaśailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria