Declension table of ?pañcaśāstra

Deva

NeuterSingularDualPlural
Nominativepañcaśāstram pañcaśāstre pañcaśāstrāṇi
Vocativepañcaśāstra pañcaśāstre pañcaśāstrāṇi
Accusativepañcaśāstram pañcaśāstre pañcaśāstrāṇi
Instrumentalpañcaśāstreṇa pañcaśāstrābhyām pañcaśāstraiḥ
Dativepañcaśāstrāya pañcaśāstrābhyām pañcaśāstrebhyaḥ
Ablativepañcaśāstrāt pañcaśāstrābhyām pañcaśāstrebhyaḥ
Genitivepañcaśāstrasya pañcaśāstrayoḥ pañcaśāstrāṇām
Locativepañcaśāstre pañcaśāstrayoḥ pañcaśāstreṣu

Compound pañcaśāstra -

Adverb -pañcaśāstram -pañcaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria