Declension table of ?pañcaśākha

Deva

NeuterSingularDualPlural
Nominativepañcaśākham pañcaśākhe pañcaśākhāni
Vocativepañcaśākha pañcaśākhe pañcaśākhāni
Accusativepañcaśākham pañcaśākhe pañcaśākhāni
Instrumentalpañcaśākhena pañcaśākhābhyām pañcaśākhaiḥ
Dativepañcaśākhāya pañcaśākhābhyām pañcaśākhebhyaḥ
Ablativepañcaśākhāt pañcaśākhābhyām pañcaśākhebhyaḥ
Genitivepañcaśākhasya pañcaśākhayoḥ pañcaśākhānām
Locativepañcaśākhe pañcaśākhayoḥ pañcaśākheṣu

Compound pañcaśākha -

Adverb -pañcaśākham -pañcaśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria