Declension table of ?pañcaśākha

Deva

MasculineSingularDualPlural
Nominativepañcaśākhaḥ pañcaśākhau pañcaśākhāḥ
Vocativepañcaśākha pañcaśākhau pañcaśākhāḥ
Accusativepañcaśākham pañcaśākhau pañcaśākhān
Instrumentalpañcaśākhena pañcaśākhābhyām pañcaśākhaiḥ pañcaśākhebhiḥ
Dativepañcaśākhāya pañcaśākhābhyām pañcaśākhebhyaḥ
Ablativepañcaśākhāt pañcaśākhābhyām pañcaśākhebhyaḥ
Genitivepañcaśākhasya pañcaśākhayoḥ pañcaśākhānām
Locativepañcaśākhe pañcaśākhayoḥ pañcaśākheṣu

Compound pañcaśākha -

Adverb -pañcaśākham -pañcaśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria