Declension table of ?pañcayojanī

Deva

FeminineSingularDualPlural
Nominativepañcayojanī pañcayojanyau pañcayojanyaḥ
Vocativepañcayojani pañcayojanyau pañcayojanyaḥ
Accusativepañcayojanīm pañcayojanyau pañcayojanīḥ
Instrumentalpañcayojanyā pañcayojanībhyām pañcayojanībhiḥ
Dativepañcayojanyai pañcayojanībhyām pañcayojanībhyaḥ
Ablativepañcayojanyāḥ pañcayojanībhyām pañcayojanībhyaḥ
Genitivepañcayojanyāḥ pañcayojanyoḥ pañcayojanīnām
Locativepañcayojanyām pañcayojanyoḥ pañcayojanīṣu

Compound pañcayojani - pañcayojanī -

Adverb -pañcayojani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria