Declension table of ?pañcayojana

Deva

NeuterSingularDualPlural
Nominativepañcayojanam pañcayojane pañcayojanāni
Vocativepañcayojana pañcayojane pañcayojanāni
Accusativepañcayojanam pañcayojane pañcayojanāni
Instrumentalpañcayojanena pañcayojanābhyām pañcayojanaiḥ
Dativepañcayojanāya pañcayojanābhyām pañcayojanebhyaḥ
Ablativepañcayojanāt pañcayojanābhyām pañcayojanebhyaḥ
Genitivepañcayojanasya pañcayojanayoḥ pañcayojanānām
Locativepañcayojane pañcayojanayoḥ pañcayojaneṣu

Compound pañcayojana -

Adverb -pañcayojanam -pañcayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria