Declension table of ?pañcayajña

Deva

MasculineSingularDualPlural
Nominativepañcayajñaḥ pañcayajñau pañcayajñāḥ
Vocativepañcayajña pañcayajñau pañcayajñāḥ
Accusativepañcayajñam pañcayajñau pañcayajñān
Instrumentalpañcayajñena pañcayajñābhyām pañcayajñaiḥ pañcayajñebhiḥ
Dativepañcayajñāya pañcayajñābhyām pañcayajñebhyaḥ
Ablativepañcayajñāt pañcayajñābhyām pañcayajñebhyaḥ
Genitivepañcayajñasya pañcayajñayoḥ pañcayajñānām
Locativepañcayajñe pañcayajñayoḥ pañcayajñeṣu

Compound pañcayajña -

Adverb -pañcayajñam -pañcayajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria