Declension table of ?pañcayāma

Deva

NeuterSingularDualPlural
Nominativepañcayāmam pañcayāme pañcayāmāni
Vocativepañcayāma pañcayāme pañcayāmāni
Accusativepañcayāmam pañcayāme pañcayāmāni
Instrumentalpañcayāmena pañcayāmābhyām pañcayāmaiḥ
Dativepañcayāmāya pañcayāmābhyām pañcayāmebhyaḥ
Ablativepañcayāmāt pañcayāmābhyām pañcayāmebhyaḥ
Genitivepañcayāmasya pañcayāmayoḥ pañcayāmānām
Locativepañcayāme pañcayāmayoḥ pañcayāmeṣu

Compound pañcayāma -

Adverb -pañcayāmam -pañcayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria