Declension table of ?pañcayāma

Deva

MasculineSingularDualPlural
Nominativepañcayāmaḥ pañcayāmau pañcayāmāḥ
Vocativepañcayāma pañcayāmau pañcayāmāḥ
Accusativepañcayāmam pañcayāmau pañcayāmān
Instrumentalpañcayāmena pañcayāmābhyām pañcayāmaiḥ pañcayāmebhiḥ
Dativepañcayāmāya pañcayāmābhyām pañcayāmebhyaḥ
Ablativepañcayāmāt pañcayāmābhyām pañcayāmebhyaḥ
Genitivepañcayāmasya pañcayāmayoḥ pañcayāmānām
Locativepañcayāme pañcayāmayoḥ pañcayāmeṣu

Compound pañcayāma -

Adverb -pañcayāmam -pañcayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria