Declension table of ?pañcavikramā

Deva

FeminineSingularDualPlural
Nominativepañcavikramā pañcavikrame pañcavikramāḥ
Vocativepañcavikrame pañcavikrame pañcavikramāḥ
Accusativepañcavikramām pañcavikrame pañcavikramāḥ
Instrumentalpañcavikramayā pañcavikramābhyām pañcavikramābhiḥ
Dativepañcavikramāyai pañcavikramābhyām pañcavikramābhyaḥ
Ablativepañcavikramāyāḥ pañcavikramābhyām pañcavikramābhyaḥ
Genitivepañcavikramāyāḥ pañcavikramayoḥ pañcavikramāṇām
Locativepañcavikramāyām pañcavikramayoḥ pañcavikramāsu

Adverb -pañcavikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria