Declension table of ?pañcavikrama

Deva

NeuterSingularDualPlural
Nominativepañcavikramam pañcavikrame pañcavikramāṇi
Vocativepañcavikrama pañcavikrame pañcavikramāṇi
Accusativepañcavikramam pañcavikrame pañcavikramāṇi
Instrumentalpañcavikrameṇa pañcavikramābhyām pañcavikramaiḥ
Dativepañcavikramāya pañcavikramābhyām pañcavikramebhyaḥ
Ablativepañcavikramāt pañcavikramābhyām pañcavikramebhyaḥ
Genitivepañcavikramasya pañcavikramayoḥ pañcavikramāṇām
Locativepañcavikrame pañcavikramayoḥ pañcavikrameṣu

Compound pañcavikrama -

Adverb -pañcavikramam -pañcavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria