Declension table of ?pañcavikrama

Deva

MasculineSingularDualPlural
Nominativepañcavikramaḥ pañcavikramau pañcavikramāḥ
Vocativepañcavikrama pañcavikramau pañcavikramāḥ
Accusativepañcavikramam pañcavikramau pañcavikramān
Instrumentalpañcavikrameṇa pañcavikramābhyām pañcavikramaiḥ pañcavikramebhiḥ
Dativepañcavikramāya pañcavikramābhyām pañcavikramebhyaḥ
Ablativepañcavikramāt pañcavikramābhyām pañcavikramebhyaḥ
Genitivepañcavikramasya pañcavikramayoḥ pañcavikramāṇām
Locativepañcavikrame pañcavikramayoḥ pañcavikrameṣu

Compound pañcavikrama -

Adverb -pañcavikramam -pañcavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria