Declension table of ?pañcavijaya

Deva

MasculineSingularDualPlural
Nominativepañcavijayaḥ pañcavijayau pañcavijayāḥ
Vocativepañcavijaya pañcavijayau pañcavijayāḥ
Accusativepañcavijayam pañcavijayau pañcavijayān
Instrumentalpañcavijayena pañcavijayābhyām pañcavijayaiḥ pañcavijayebhiḥ
Dativepañcavijayāya pañcavijayābhyām pañcavijayebhyaḥ
Ablativepañcavijayāt pañcavijayābhyām pañcavijayebhyaḥ
Genitivepañcavijayasya pañcavijayayoḥ pañcavijayānām
Locativepañcavijaye pañcavijayayoḥ pañcavijayeṣu

Compound pañcavijaya -

Adverb -pañcavijayam -pañcavijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria