Declension table of ?pañcavīragoṣṭha

Deva

NeuterSingularDualPlural
Nominativepañcavīragoṣṭham pañcavīragoṣṭhe pañcavīragoṣṭhāni
Vocativepañcavīragoṣṭha pañcavīragoṣṭhe pañcavīragoṣṭhāni
Accusativepañcavīragoṣṭham pañcavīragoṣṭhe pañcavīragoṣṭhāni
Instrumentalpañcavīragoṣṭhena pañcavīragoṣṭhābhyām pañcavīragoṣṭhaiḥ
Dativepañcavīragoṣṭhāya pañcavīragoṣṭhābhyām pañcavīragoṣṭhebhyaḥ
Ablativepañcavīragoṣṭhāt pañcavīragoṣṭhābhyām pañcavīragoṣṭhebhyaḥ
Genitivepañcavīragoṣṭhasya pañcavīragoṣṭhayoḥ pañcavīragoṣṭhānām
Locativepañcavīragoṣṭhe pañcavīragoṣṭhayoḥ pañcavīragoṣṭheṣu

Compound pañcavīragoṣṭha -

Adverb -pañcavīragoṣṭham -pañcavīragoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria