Declension table of ?pañcavidheya

Deva

NeuterSingularDualPlural
Nominativepañcavidheyam pañcavidheye pañcavidheyāni
Vocativepañcavidheya pañcavidheye pañcavidheyāni
Accusativepañcavidheyam pañcavidheye pañcavidheyāni
Instrumentalpañcavidheyena pañcavidheyābhyām pañcavidheyaiḥ
Dativepañcavidheyāya pañcavidheyābhyām pañcavidheyebhyaḥ
Ablativepañcavidheyāt pañcavidheyābhyām pañcavidheyebhyaḥ
Genitivepañcavidheyasya pañcavidheyayoḥ pañcavidheyānām
Locativepañcavidheye pañcavidheyayoḥ pañcavidheyeṣu

Compound pañcavidheya -

Adverb -pañcavidheyam -pañcavidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria