Declension table of ?pañcavidhasūtra

Deva

NeuterSingularDualPlural
Nominativepañcavidhasūtram pañcavidhasūtre pañcavidhasūtrāṇi
Vocativepañcavidhasūtra pañcavidhasūtre pañcavidhasūtrāṇi
Accusativepañcavidhasūtram pañcavidhasūtre pañcavidhasūtrāṇi
Instrumentalpañcavidhasūtreṇa pañcavidhasūtrābhyām pañcavidhasūtraiḥ
Dativepañcavidhasūtrāya pañcavidhasūtrābhyām pañcavidhasūtrebhyaḥ
Ablativepañcavidhasūtrāt pañcavidhasūtrābhyām pañcavidhasūtrebhyaḥ
Genitivepañcavidhasūtrasya pañcavidhasūtrayoḥ pañcavidhasūtrāṇām
Locativepañcavidhasūtre pañcavidhasūtrayoḥ pañcavidhasūtreṣu

Compound pañcavidhasūtra -

Adverb -pañcavidhasūtram -pañcavidhasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria