Declension table of ?pañcavidha

Deva

MasculineSingularDualPlural
Nominativepañcavidhaḥ pañcavidhau pañcavidhāḥ
Vocativepañcavidha pañcavidhau pañcavidhāḥ
Accusativepañcavidham pañcavidhau pañcavidhān
Instrumentalpañcavidhena pañcavidhābhyām pañcavidhaiḥ pañcavidhebhiḥ
Dativepañcavidhāya pañcavidhābhyām pañcavidhebhyaḥ
Ablativepañcavidhāt pañcavidhābhyām pañcavidhebhyaḥ
Genitivepañcavidhasya pañcavidhayoḥ pañcavidhānām
Locativepañcavidhe pañcavidhayoḥ pañcavidheṣu

Compound pañcavidha -

Adverb -pañcavidham -pañcavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria