Declension table of ?pañcaviṃśatirātra

Deva

MasculineSingularDualPlural
Nominativepañcaviṃśatirātraḥ pañcaviṃśatirātrau pañcaviṃśatirātrāḥ
Vocativepañcaviṃśatirātra pañcaviṃśatirātrau pañcaviṃśatirātrāḥ
Accusativepañcaviṃśatirātram pañcaviṃśatirātrau pañcaviṃśatirātrān
Instrumentalpañcaviṃśatirātreṇa pañcaviṃśatirātrābhyām pañcaviṃśatirātraiḥ pañcaviṃśatirātrebhiḥ
Dativepañcaviṃśatirātrāya pañcaviṃśatirātrābhyām pañcaviṃśatirātrebhyaḥ
Ablativepañcaviṃśatirātrāt pañcaviṃśatirātrābhyām pañcaviṃśatirātrebhyaḥ
Genitivepañcaviṃśatirātrasya pañcaviṃśatirātrayoḥ pañcaviṃśatirātrāṇām
Locativepañcaviṃśatirātre pañcaviṃśatirātrayoḥ pañcaviṃśatirātreṣu

Compound pañcaviṃśatirātra -

Adverb -pañcaviṃśatirātram -pañcaviṃśatirātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria