Declension table of ?pañcaviṃśatimī

Deva

FeminineSingularDualPlural
Nominativepañcaviṃśatimī pañcaviṃśatimyau pañcaviṃśatimyaḥ
Vocativepañcaviṃśatimi pañcaviṃśatimyau pañcaviṃśatimyaḥ
Accusativepañcaviṃśatimīm pañcaviṃśatimyau pañcaviṃśatimīḥ
Instrumentalpañcaviṃśatimyā pañcaviṃśatimībhyām pañcaviṃśatimībhiḥ
Dativepañcaviṃśatimyai pañcaviṃśatimībhyām pañcaviṃśatimībhyaḥ
Ablativepañcaviṃśatimyāḥ pañcaviṃśatimībhyām pañcaviṃśatimībhyaḥ
Genitivepañcaviṃśatimyāḥ pañcaviṃśatimyoḥ pañcaviṃśatimīnām
Locativepañcaviṃśatimyām pañcaviṃśatimyoḥ pañcaviṃśatimīṣu

Compound pañcaviṃśatimi - pañcaviṃśatimī -

Adverb -pañcaviṃśatimi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria