Declension table of ?pañcaviṃśatima

Deva

NeuterSingularDualPlural
Nominativepañcaviṃśatimam pañcaviṃśatime pañcaviṃśatimāni
Vocativepañcaviṃśatima pañcaviṃśatime pañcaviṃśatimāni
Accusativepañcaviṃśatimam pañcaviṃśatime pañcaviṃśatimāni
Instrumentalpañcaviṃśatimena pañcaviṃśatimābhyām pañcaviṃśatimaiḥ
Dativepañcaviṃśatimāya pañcaviṃśatimābhyām pañcaviṃśatimebhyaḥ
Ablativepañcaviṃśatimāt pañcaviṃśatimābhyām pañcaviṃśatimebhyaḥ
Genitivepañcaviṃśatimasya pañcaviṃśatimayoḥ pañcaviṃśatimānām
Locativepañcaviṃśatime pañcaviṃśatimayoḥ pañcaviṃśatimeṣu

Compound pañcaviṃśatima -

Adverb -pañcaviṃśatimam -pañcaviṃśatimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria