Declension table of ?pañcaviṃśatima

Deva

MasculineSingularDualPlural
Nominativepañcaviṃśatimaḥ pañcaviṃśatimau pañcaviṃśatimāḥ
Vocativepañcaviṃśatima pañcaviṃśatimau pañcaviṃśatimāḥ
Accusativepañcaviṃśatimam pañcaviṃśatimau pañcaviṃśatimān
Instrumentalpañcaviṃśatimena pañcaviṃśatimābhyām pañcaviṃśatimaiḥ pañcaviṃśatimebhiḥ
Dativepañcaviṃśatimāya pañcaviṃśatimābhyām pañcaviṃśatimebhyaḥ
Ablativepañcaviṃśatimāt pañcaviṃśatimābhyām pañcaviṃśatimebhyaḥ
Genitivepañcaviṃśatimasya pañcaviṃśatimayoḥ pañcaviṃśatimānām
Locativepañcaviṃśatime pañcaviṃśatimayoḥ pañcaviṃśatimeṣu

Compound pañcaviṃśatima -

Adverb -pañcaviṃśatimam -pañcaviṃśatimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria