Declension table of ?pañcaviṃśatikā

Deva

FeminineSingularDualPlural
Nominativepañcaviṃśatikā pañcaviṃśatike pañcaviṃśatikāḥ
Vocativepañcaviṃśatike pañcaviṃśatike pañcaviṃśatikāḥ
Accusativepañcaviṃśatikām pañcaviṃśatike pañcaviṃśatikāḥ
Instrumentalpañcaviṃśatikayā pañcaviṃśatikābhyām pañcaviṃśatikābhiḥ
Dativepañcaviṃśatikāyai pañcaviṃśatikābhyām pañcaviṃśatikābhyaḥ
Ablativepañcaviṃśatikāyāḥ pañcaviṃśatikābhyām pañcaviṃśatikābhyaḥ
Genitivepañcaviṃśatikāyāḥ pañcaviṃśatikayoḥ pañcaviṃśatikānām
Locativepañcaviṃśatikāyām pañcaviṃśatikayoḥ pañcaviṃśatikāsu

Adverb -pañcaviṃśatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria