Declension table of pañcaviṃśati

Deva

FeminineSingularDualPlural
Nominativepañcaviṃśatiḥ pañcaviṃśatī pañcaviṃśatayaḥ
Vocativepañcaviṃśate pañcaviṃśatī pañcaviṃśatayaḥ
Accusativepañcaviṃśatim pañcaviṃśatī pañcaviṃśatīḥ
Instrumentalpañcaviṃśatyā pañcaviṃśatibhyām pañcaviṃśatibhiḥ
Dativepañcaviṃśatyai pañcaviṃśataye pañcaviṃśatibhyām pañcaviṃśatibhyaḥ
Ablativepañcaviṃśatyāḥ pañcaviṃśateḥ pañcaviṃśatibhyām pañcaviṃśatibhyaḥ
Genitivepañcaviṃśatyāḥ pañcaviṃśateḥ pañcaviṃśatyoḥ pañcaviṃśatīnām
Locativepañcaviṃśatyām pañcaviṃśatau pañcaviṃśatyoḥ pañcaviṃśatiṣu

Compound pañcaviṃśati -

Adverb -pañcaviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria